Declension table of ?unmanetavat

Deva

MasculineSingularDualPlural
Nominativeunmanetavān unmanetavantau unmanetavantaḥ
Vocativeunmanetavan unmanetavantau unmanetavantaḥ
Accusativeunmanetavantam unmanetavantau unmanetavataḥ
Instrumentalunmanetavatā unmanetavadbhyām unmanetavadbhiḥ
Dativeunmanetavate unmanetavadbhyām unmanetavadbhyaḥ
Ablativeunmanetavataḥ unmanetavadbhyām unmanetavadbhyaḥ
Genitiveunmanetavataḥ unmanetavatoḥ unmanetavatām
Locativeunmanetavati unmanetavatoḥ unmanetavatsu

Compound unmanetavat -

Adverb -unmanetavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria