Declension table of ?unmanāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeunmanāyiṣyamāṇā unmanāyiṣyamāṇe unmanāyiṣyamāṇāḥ
Vocativeunmanāyiṣyamāṇe unmanāyiṣyamāṇe unmanāyiṣyamāṇāḥ
Accusativeunmanāyiṣyamāṇām unmanāyiṣyamāṇe unmanāyiṣyamāṇāḥ
Instrumentalunmanāyiṣyamāṇayā unmanāyiṣyamāṇābhyām unmanāyiṣyamāṇābhiḥ
Dativeunmanāyiṣyamāṇāyai unmanāyiṣyamāṇābhyām unmanāyiṣyamāṇābhyaḥ
Ablativeunmanāyiṣyamāṇāyāḥ unmanāyiṣyamāṇābhyām unmanāyiṣyamāṇābhyaḥ
Genitiveunmanāyiṣyamāṇāyāḥ unmanāyiṣyamāṇayoḥ unmanāyiṣyamāṇānām
Locativeunmanāyiṣyamāṇāyām unmanāyiṣyamāṇayoḥ unmanāyiṣyamāṇāsu

Adverb -unmanāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria