Declension table of ?unmanāyiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeunmanāyiṣyamāṇam unmanāyiṣyamāṇe unmanāyiṣyamāṇāni
Vocativeunmanāyiṣyamāṇa unmanāyiṣyamāṇe unmanāyiṣyamāṇāni
Accusativeunmanāyiṣyamāṇam unmanāyiṣyamāṇe unmanāyiṣyamāṇāni
Instrumentalunmanāyiṣyamāṇena unmanāyiṣyamāṇābhyām unmanāyiṣyamāṇaiḥ
Dativeunmanāyiṣyamāṇāya unmanāyiṣyamāṇābhyām unmanāyiṣyamāṇebhyaḥ
Ablativeunmanāyiṣyamāṇāt unmanāyiṣyamāṇābhyām unmanāyiṣyamāṇebhyaḥ
Genitiveunmanāyiṣyamāṇasya unmanāyiṣyamāṇayoḥ unmanāyiṣyamāṇānām
Locativeunmanāyiṣyamāṇe unmanāyiṣyamāṇayoḥ unmanāyiṣyamāṇeṣu

Compound unmanāyiṣyamāṇa -

Adverb -unmanāyiṣyamāṇam -unmanāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria