Declension table of ?unmanāyamāna

Deva

MasculineSingularDualPlural
Nominativeunmanāyamānaḥ unmanāyamānau unmanāyamānāḥ
Vocativeunmanāyamāna unmanāyamānau unmanāyamānāḥ
Accusativeunmanāyamānam unmanāyamānau unmanāyamānān
Instrumentalunmanāyamānena unmanāyamānābhyām unmanāyamānaiḥ unmanāyamānebhiḥ
Dativeunmanāyamānāya unmanāyamānābhyām unmanāyamānebhyaḥ
Ablativeunmanāyamānāt unmanāyamānābhyām unmanāyamānebhyaḥ
Genitiveunmanāyamānasya unmanāyamānayoḥ unmanāyamānānām
Locativeunmanāyamāne unmanāyamānayoḥ unmanāyamāneṣu

Compound unmanāyamāna -

Adverb -unmanāyamānam -unmanāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria