तिङन्तावली उन्मनस्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमउन्मनायते उन्मनायेते उन्मनायन्ते
मध्यमउन्मनायसे उन्मनायेथे उन्मनायध्वे
उत्तमउन्मनाये उन्मनायावहे उन्मनायामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमऔन्मनायत औन्मनायेताम् औन्मनायन्त
मध्यमऔन्मनायथाः औन्मनायेथाम् औन्मनायध्वम्
उत्तमऔन्मनाये औन्मनायावहि औन्मनायामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमउन्मनायेत उन्मनायेयाताम् उन्मनायेरन्
मध्यमउन्मनायेथाः उन्मनायेयाथाम् उन्मनायेध्वम्
उत्तमउन्मनायेय उन्मनायेवहि उन्मनायेमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमउन्मनायताम् उन्मनायेताम् उन्मनायन्ताम्
मध्यमउन्मनायस्व उन्मनायेथाम् उन्मनायध्वम्
उत्तमउन्मनायै उन्मनायावहै उन्मनायामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमउन्मनायिष्यति उन्मनायिष्यतः उन्मनायिष्यन्ति
मध्यमउन्मनायिष्यसि उन्मनायिष्यथः उन्मनायिष्यथ
उत्तमउन्मनायिष्यामि उन्मनायिष्यावः उन्मनायिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमउन्मनायिष्यते उन्मनायिष्येते उन्मनायिष्यन्ते
मध्यमउन्मनायिष्यसे उन्मनायिष्येथे उन्मनायिष्यध्वे
उत्तमउन्मनायिष्ये उन्मनायिष्यावहे उन्मनायिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमउन्मनायिता उन्मनायितारौ उन्मनायितारः
मध्यमउन्मनायितासि उन्मनायितास्थः उन्मनायितास्थ
उत्तमउन्मनायितास्मि उन्मनायितास्वः उन्मनायितास्मः

कृदन्त

क्त
उन्मनेत m. n. उन्मनेता f.

क्तवतु
उन्मनेतवत् m. n. उन्मनेतवती f.

शानच्
उन्मनायमान m. n. उन्मनायमाना f.

लुडादेश पर
उन्मनायिष्यत् m. n. उन्मनायिष्यन्ती f.

लुडादेश आत्म
उन्मनायिष्यमाण m. n. उन्मनायिष्यमाणा f.

तव्य
उन्मनायितव्य m. n. उन्मनायितव्या f.

अव्यय

तुमुन्
उन्मनायितुम्

क्त्वा
उन्मनायित्वा

लिट्
उन्मनायाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria