Conjugation tables of uṣ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstoṣāmi oṣāvaḥ oṣāmaḥ
Secondoṣasi oṣathaḥ oṣatha
Thirdoṣati oṣataḥ oṣanti


PassiveSingularDualPlural
Firstuṣye uṣyāvahe uṣyāmahe
Seconduṣyase uṣyethe uṣyadhve
Thirduṣyate uṣyete uṣyante


Imperfect

ActiveSingularDualPlural
Firstauṣam auṣāva auṣāma
Secondauṣaḥ auṣatam auṣata
Thirdauṣat auṣatām auṣan


PassiveSingularDualPlural
Firstauṣye auṣyāvahi auṣyāmahi
Secondauṣyathāḥ auṣyethām auṣyadhvam
Thirdauṣyata auṣyetām auṣyanta


Optative

ActiveSingularDualPlural
Firstoṣeyam oṣeva oṣema
Secondoṣeḥ oṣetam oṣeta
Thirdoṣet oṣetām oṣeyuḥ


PassiveSingularDualPlural
Firstuṣyeya uṣyevahi uṣyemahi
Seconduṣyethāḥ uṣyeyāthām uṣyedhvam
Thirduṣyeta uṣyeyātām uṣyeran


Imperative

ActiveSingularDualPlural
Firstoṣāṇi oṣāva oṣāma
Secondoṣa oṣatam oṣata
Thirdoṣatu oṣatām oṣantu


PassiveSingularDualPlural
Firstuṣyai uṣyāvahai uṣyāmahai
Seconduṣyasva uṣyethām uṣyadhvam
Thirduṣyatām uṣyetām uṣyantām


Future

ActiveSingularDualPlural
Firstoṣiṣyāmi oṣiṣyāvaḥ oṣiṣyāmaḥ
Secondoṣiṣyasi oṣiṣyathaḥ oṣiṣyatha
Thirdoṣiṣyati oṣiṣyataḥ oṣiṣyanti


Periphrastic Future

ActiveSingularDualPlural
Firstoṣitāsmi oṣitāsvaḥ oṣitāsmaḥ
Secondoṣitāsi oṣitāsthaḥ oṣitāstha
Thirdoṣitā oṣitārau oṣitāraḥ


Perfect

ActiveSingularDualPlural
Firstuvoṣa ūṣiva ūṣima
Seconduvoṣitha ūṣathuḥ ūṣa
Thirduvoṣa ūṣatuḥ ūṣuḥ


Aorist

ActiveSingularDualPlural
Firstauṣiṣam auṣiṣva auṣiṣma
Secondauṣīḥ auṣiṣṭam auṣiṣṭa
Thirdauṣīt auṣiṣṭām auṣiṣuḥ


MiddleSingularDualPlural
Firstauṣiṣi auṣiṣvahi auṣiṣmahi
Secondauṣiṣṭhāḥ auṣiṣāthām auṣidhvam
Thirdauṣiṣṭa auṣiṣātām auṣiṣata


Injunctive

ActiveSingularDualPlural
Firstoṣiṣam oṣiṣva oṣiṣma
Secondoṣīḥ oṣiṣṭam oṣiṣṭa
Thirdoṣīt oṣiṣṭām oṣiṣuḥ


MiddleSingularDualPlural
Firstoṣiṣi oṣiṣvahi oṣiṣmahi
Secondoṣiṣṭhāḥ oṣiṣāthām oṣidhvam
Thirdoṣiṣṭa oṣiṣātām oṣiṣata


Benedictive

ActiveSingularDualPlural
Firstuṣyāsam uṣyāsva uṣyāsma
Seconduṣyāḥ uṣyāstam uṣyāsta
Thirduṣyāt uṣyāstām uṣyāsuḥ

Participles

Past Passive Participle
uṣṭa m. n. uṣṭā f.

Past Active Participle
uṣṭavat m. n. uṣṭavatī f.

Present Active Participle
oṣat m. n. oṣantī f.

Present Passive Participle
uṣyamāṇa m. n. uṣyamāṇā f.

Future Active Participle
oṣiṣyat m. n. oṣiṣyantī f.

Future Passive Participle
oṣitavya m. n. oṣitavyā f.

Future Passive Participle
oṣya m. n. oṣyā f.

Future Passive Participle
oṣaṇīya m. n. oṣaṇīyā f.

Perfect Active Participle
ūṣivas m. n. ūṣuṣī f.

Indeclinable forms

Infinitive
oṣitum

Absolutive
uṣṭvā

Absolutive
-uṣya

Periphrastic Perfect
oṣām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria