तिङन्तावली उष्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमओषति ओषतः ओषन्ति
मध्यमओषसि ओषथः ओषथ
उत्तमओषामि ओषावः ओषामः


कर्मणिएकद्विबहु
प्रथमउष्यते उष्येते उष्यन्ते
मध्यमउष्यसे उष्येथे उष्यध्वे
उत्तमउष्ये उष्यावहे उष्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमऔषत् औषताम् औषन्
मध्यमऔषः औषतम् औषत
उत्तमऔषम् औषाव औषाम


कर्मणिएकद्विबहु
प्रथमऔष्यत औष्येताम् औष्यन्त
मध्यमऔष्यथाः औष्येथाम् औष्यध्वम्
उत्तमऔष्ये औष्यावहि औष्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमओषेत् ओषेताम् ओषेयुः
मध्यमओषेः ओषेतम् ओषेत
उत्तमओषेयम् ओषेव ओषेम


कर्मणिएकद्विबहु
प्रथमउष्येत उष्येयाताम् उष्येरन्
मध्यमउष्येथाः उष्येयाथाम् उष्येध्वम्
उत्तमउष्येय उष्येवहि उष्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमओषतु ओषताम् ओषन्तु
मध्यमओष ओषतम् ओषत
उत्तमओषाणि ओषाव ओषाम


कर्मणिएकद्विबहु
प्रथमउष्यताम् उष्येताम् उष्यन्ताम्
मध्यमउष्यस्व उष्येथाम् उष्यध्वम्
उत्तमउष्यै उष्यावहै उष्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमओषिष्यति ओषिष्यतः ओषिष्यन्ति
मध्यमओषिष्यसि ओषिष्यथः ओषिष्यथ
उत्तमओषिष्यामि ओषिष्यावः ओषिष्यामः


लुट्

परस्मैपदेएकद्विबहु
प्रथमओषिता ओषितारौ ओषितारः
मध्यमओषितासि ओषितास्थः ओषितास्थ
उत्तमओषितास्मि ओषितास्वः ओषितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमउवोष ऊषतुः ऊषुः
मध्यमउवोषिथ ऊषथुः ऊष
उत्तमउवोष ऊषिव ऊषिम


लुङ्

परस्मैपदेएकद्विबहु
प्रथमऔषीत् औषिष्टाम् औषिषुः
मध्यमऔषीः औषिष्टम् औषिष्ट
उत्तमऔषिषम् औषिष्व औषिष्म


आत्मनेपदेएकद्विबहु
प्रथमऔषिष्ट औषिषाताम् औषिषत
मध्यमऔषिष्ठाः औषिषाथाम् औषिध्वम्
उत्तमऔषिषि औषिष्वहि औषिष्महि


आगमाभावयुक्तलुङ्

परस्मैपदेएकद्विबहु
प्रथमओषीत् ओषिष्टाम् ओषिषुः
मध्यमओषीः ओषिष्टम् ओषिष्ट
उत्तमओषिषम् ओषिष्व ओषिष्म


आत्मनेपदेएकद्विबहु
प्रथमओषिष्ट ओषिषाताम् ओषिषत
मध्यमओषिष्ठाः ओषिषाथाम् ओषिध्वम्
उत्तमओषिषि ओषिष्वहि ओषिष्महि


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमउष्यात् उष्यास्ताम् उष्यासुः
मध्यमउष्याः उष्यास्तम् उष्यास्त
उत्तमउष्यासम् उष्यास्व उष्यास्म

कृदन्त

क्त
उष्ट m. n. उष्टा f.

क्तवतु
उष्टवत् m. n. उष्टवती f.

शतृ
ओषत् m. n. ओषन्ती f.

शानच् कर्मणि
उष्यमाण m. n. उष्यमाणा f.

लुडादेश पर
ओषिष्यत् m. n. ओषिष्यन्ती f.

तव्य
ओषितव्य m. n. ओषितव्या f.

यत्
ओष्य m. n. ओष्या f.

अनीयर्
ओषणीय m. n. ओषणीया f.

लिडादेश पर
ऊषिवस् m. n. ऊषुषी f.

अव्यय

तुमुन्
ओषितुम्

क्त्वा
उष्ट्वा

ल्यप्
॰उष्य

लिट्
ओषाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria