तिङन्तावली
उष्
Roma
अप्रत्ययान्तधातु
लट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ओषति
ओषतः
ओषन्ति
मध्यम
ओषसि
ओषथः
ओषथ
उत्तम
ओषामि
ओषावः
ओषामः
कर्मणि
एक
द्वि
बहु
प्रथम
उष्यते
उष्येते
उष्यन्ते
मध्यम
उष्यसे
उष्येथे
उष्यध्वे
उत्तम
उष्ये
उष्यावहे
उष्यामहे
लङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
औषत्
औषताम्
औषन्
मध्यम
औषः
औषतम्
औषत
उत्तम
औषम्
औषाव
औषाम
कर्मणि
एक
द्वि
बहु
प्रथम
औष्यत
औष्येताम्
औष्यन्त
मध्यम
औष्यथाः
औष्येथाम्
औष्यध्वम्
उत्तम
औष्ये
औष्यावहि
औष्यामहि
विधिलिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ओषेत्
ओषेताम्
ओषेयुः
मध्यम
ओषेः
ओषेतम्
ओषेत
उत्तम
ओषेयम्
ओषेव
ओषेम
कर्मणि
एक
द्वि
बहु
प्रथम
उष्येत
उष्येयाताम्
उष्येरन्
मध्यम
उष्येथाः
उष्येयाथाम्
उष्येध्वम्
उत्तम
उष्येय
उष्येवहि
उष्येमहि
लोट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ओषतु
ओषताम्
ओषन्तु
मध्यम
ओष
ओषतम्
ओषत
उत्तम
ओषाणि
ओषाव
ओषाम
कर्मणि
एक
द्वि
बहु
प्रथम
उष्यताम्
उष्येताम्
उष्यन्ताम्
मध्यम
उष्यस्व
उष्येथाम्
उष्यध्वम्
उत्तम
उष्यै
उष्यावहै
उष्यामहै
लृट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ओषिष्यति
ओषिष्यतः
ओषिष्यन्ति
मध्यम
ओषिष्यसि
ओषिष्यथः
ओषिष्यथ
उत्तम
ओषिष्यामि
ओषिष्यावः
ओषिष्यामः
लुट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ओषिता
ओषितारौ
ओषितारः
मध्यम
ओषितासि
ओषितास्थः
ओषितास्थ
उत्तम
ओषितास्मि
ओषितास्वः
ओषितास्मः
लिट्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उवोष
ऊषतुः
ऊषुः
मध्यम
उवोषिथ
ऊषथुः
ऊष
उत्तम
उवोष
ऊषिव
ऊषिम
लुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
औषीत्
औषिष्टाम्
औषिषुः
मध्यम
औषीः
औषिष्टम्
औषिष्ट
उत्तम
औषिषम्
औषिष्व
औषिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
औषिष्ट
औषिषाताम्
औषिषत
मध्यम
औषिष्ठाः
औषिषाथाम्
औषिध्वम्
उत्तम
औषिषि
औषिष्वहि
औषिष्महि
आगमाभावयुक्तलुङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
ओषीत्
ओषिष्टाम्
ओषिषुः
मध्यम
ओषीः
ओषिष्टम्
ओषिष्ट
उत्तम
ओषिषम्
ओषिष्व
ओषिष्म
आत्मनेपदे
एक
द्वि
बहु
प्रथम
ओषिष्ट
ओषिषाताम्
ओषिषत
मध्यम
ओषिष्ठाः
ओषिषाथाम्
ओषिध्वम्
उत्तम
ओषिषि
ओषिष्वहि
ओषिष्महि
आशीर्लिङ्
परस्मैपदे
एक
द्वि
बहु
प्रथम
उष्यात्
उष्यास्ताम्
उष्यासुः
मध्यम
उष्याः
उष्यास्तम्
उष्यास्त
उत्तम
उष्यासम्
उष्यास्व
उष्यास्म
कृदन्त
क्त
उष्ट
m.
n.
उष्टा
f.
क्तवतु
उष्टवत्
m.
n.
उष्टवती
f.
शतृ
ओषत्
m.
n.
ओषन्ती
f.
शानच् कर्मणि
उष्यमाण
m.
n.
उष्यमाणा
f.
लुडादेश पर
ओषिष्यत्
m.
n.
ओषिष्यन्ती
f.
तव्य
ओषितव्य
m.
n.
ओषितव्या
f.
यत्
ओष्य
m.
n.
ओष्या
f.
अनीयर्
ओषणीय
m.
n.
ओषणीया
f.
लिडादेश पर
ऊषिवस्
m.
n.
ऊषुषी
f.
अव्यय
तुमुन्
ओषितुम्
क्त्वा
उष्ट्वा
ल्यप्
॰उष्य
लिट्
ओषाम्
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023