Declension table of ūṣivasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūṣivān | ūṣivāṃsau | ūṣivāṃsaḥ |
Vocative | ūṣivan | ūṣivāṃsau | ūṣivāṃsaḥ |
Accusative | ūṣivāṃsam | ūṣivāṃsau | ūṣuṣaḥ |
Instrumental | ūṣuṣā | ūṣivadbhyām | ūṣivadbhiḥ |
Dative | ūṣuṣe | ūṣivadbhyām | ūṣivadbhyaḥ |
Ablative | ūṣuṣaḥ | ūṣivadbhyām | ūṣivadbhyaḥ |
Genitive | ūṣuṣaḥ | ūṣuṣoḥ | ūṣuṣām |
Locative | ūṣuṣi | ūṣuṣoḥ | ūṣivatsu |