Declension table of ūṣivasDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūṣivān | ūṣivāṃsau | ūṣivāṃsaḥ |
Vocative | ūṣivan | ūṣivāṃsau | ūṣivāṃsaḥ |
Accusative | ūṣivāṃsam | ūṣivāṃsau | ūṣyuṣaḥ |
Instrumental | ūṣyuṣā | ūṣivadbhyām | ūṣivadbhiḥ |
Dative | ūṣyuṣe | ūṣivadbhyām | ūṣivadbhyaḥ |
Ablative | ūṣyuṣaḥ | ūṣivadbhyām | ūṣivadbhyaḥ |
Genitive | ūṣyuṣaḥ | ūṣyuṣoḥ | ūṣyuṣām |
Locative | ūṣyuṣi | ūṣyuṣoḥ | ūṣivatsu |