Declension table of ūṣivas

Deva

NeuterSingularDualPlural
Nominativeūṣivat ūṣuṣī ūṣivāṃsi
Vocativeūṣivat ūṣuṣī ūṣivāṃsi
Accusativeūṣivat ūṣuṣī ūṣivāṃsi
Instrumentalūṣuṣā ūṣivadbhyām ūṣivadbhiḥ
Dativeūṣuṣe ūṣivadbhyām ūṣivadbhyaḥ
Ablativeūṣuṣaḥ ūṣivadbhyām ūṣivadbhyaḥ
Genitiveūṣuṣaḥ ūṣuṣoḥ ūṣuṣām
Locativeūṣuṣi ūṣuṣoḥ ūṣivatsu

Compound ūṣivat -

Adverb -ūṣivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria