Declension table of ūṣivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūṣivat | ūṣuṣī | ūṣivāṃsi |
Vocative | ūṣivat | ūṣuṣī | ūṣivāṃsi |
Accusative | ūṣivat | ūṣuṣī | ūṣivāṃsi |
Instrumental | ūṣuṣā | ūṣivadbhyām | ūṣivadbhiḥ |
Dative | ūṣuṣe | ūṣivadbhyām | ūṣivadbhyaḥ |
Ablative | ūṣuṣaḥ | ūṣivadbhyām | ūṣivadbhyaḥ |
Genitive | ūṣuṣaḥ | ūṣuṣoḥ | ūṣuṣām |
Locative | ūṣuṣi | ūṣuṣoḥ | ūṣivatsu |