Declension table of ūṣivasDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ūṣivat | ūṣyuṣī | ūṣivāṃsi |
Vocative | ūṣivat | ūṣyuṣī | ūṣivāṃsi |
Accusative | ūṣivat | ūṣyuṣī | ūṣivāṃsi |
Instrumental | ūṣyuṣā | ūṣivadbhyām | ūṣivadbhiḥ |
Dative | ūṣyuṣe | ūṣivadbhyām | ūṣivadbhyaḥ |
Ablative | ūṣyuṣaḥ | ūṣivadbhyām | ūṣivadbhyaḥ |
Genitive | ūṣyuṣaḥ | ūṣyuṣoḥ | ūṣyuṣām |
Locative | ūṣyuṣi | ūṣyuṣoḥ | ūṣivatsu |