Declension table of oṣiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | oṣiṣyan | oṣiṣyantau | oṣiṣyantaḥ |
Vocative | oṣiṣyan | oṣiṣyantau | oṣiṣyantaḥ |
Accusative | oṣiṣyantam | oṣiṣyantau | oṣiṣyataḥ |
Instrumental | oṣiṣyatā | oṣiṣyadbhyām | oṣiṣyadbhiḥ |
Dative | oṣiṣyate | oṣiṣyadbhyām | oṣiṣyadbhyaḥ |
Ablative | oṣiṣyataḥ | oṣiṣyadbhyām | oṣiṣyadbhyaḥ |
Genitive | oṣiṣyataḥ | oṣiṣyatoḥ | oṣiṣyatām |
Locative | oṣiṣyati | oṣiṣyatoḥ | oṣiṣyatsu |