Declension table of oṣitavyaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | oṣitavyaḥ | oṣitavyau | oṣitavyāḥ |
Vocative | oṣitavya | oṣitavyau | oṣitavyāḥ |
Accusative | oṣitavyam | oṣitavyau | oṣitavyān |
Instrumental | oṣitavyena | oṣitavyābhyām | oṣitavyaiḥ |
Dative | oṣitavyāya | oṣitavyābhyām | oṣitavyebhyaḥ |
Ablative | oṣitavyāt | oṣitavyābhyām | oṣitavyebhyaḥ |
Genitive | oṣitavyasya | oṣitavyayoḥ | oṣitavyānām |
Locative | oṣitavye | oṣitavyayoḥ | oṣitavyeṣu |