Declension table of oṣitavya

Deva

MasculineSingularDualPlural
Nominativeoṣitavyaḥ oṣitavyau oṣitavyāḥ
Vocativeoṣitavya oṣitavyau oṣitavyāḥ
Accusativeoṣitavyam oṣitavyau oṣitavyān
Instrumentaloṣitavyena oṣitavyābhyām oṣitavyaiḥ
Dativeoṣitavyāya oṣitavyābhyām oṣitavyebhyaḥ
Ablativeoṣitavyāt oṣitavyābhyām oṣitavyebhyaḥ
Genitiveoṣitavyasya oṣitavyayoḥ oṣitavyānām
Locativeoṣitavye oṣitavyayoḥ oṣitavyeṣu

Compound oṣitavya -

Adverb -oṣitavyam -oṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria