Declension table of uṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | uṣyamāṇam | uṣyamāṇe | uṣyamāṇāni |
Vocative | uṣyamāṇa | uṣyamāṇe | uṣyamāṇāni |
Accusative | uṣyamāṇam | uṣyamāṇe | uṣyamāṇāni |
Instrumental | uṣyamāṇena | uṣyamāṇābhyām | uṣyamāṇaiḥ |
Dative | uṣyamāṇāya | uṣyamāṇābhyām | uṣyamāṇebhyaḥ |
Ablative | uṣyamāṇāt | uṣyamāṇābhyām | uṣyamāṇebhyaḥ |
Genitive | uṣyamāṇasya | uṣyamāṇayoḥ | uṣyamāṇānām |
Locative | uṣyamāṇe | uṣyamāṇayoḥ | uṣyamāṇeṣu |