Declension table of oṣiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | oṣiṣyat | oṣiṣyantī oṣiṣyatī | oṣiṣyanti |
Vocative | oṣiṣyat | oṣiṣyantī oṣiṣyatī | oṣiṣyanti |
Accusative | oṣiṣyat | oṣiṣyantī oṣiṣyatī | oṣiṣyanti |
Instrumental | oṣiṣyatā | oṣiṣyadbhyām | oṣiṣyadbhiḥ |
Dative | oṣiṣyate | oṣiṣyadbhyām | oṣiṣyadbhyaḥ |
Ablative | oṣiṣyataḥ | oṣiṣyadbhyām | oṣiṣyadbhyaḥ |
Genitive | oṣiṣyataḥ | oṣiṣyatoḥ | oṣiṣyatām |
Locative | oṣiṣyati | oṣiṣyatoḥ | oṣiṣyatsu |