Declension table of ?oṣitavyā

Deva

FeminineSingularDualPlural
Nominativeoṣitavyā oṣitavye oṣitavyāḥ
Vocativeoṣitavye oṣitavye oṣitavyāḥ
Accusativeoṣitavyām oṣitavye oṣitavyāḥ
Instrumentaloṣitavyayā oṣitavyābhyām oṣitavyābhiḥ
Dativeoṣitavyāyai oṣitavyābhyām oṣitavyābhyaḥ
Ablativeoṣitavyāyāḥ oṣitavyābhyām oṣitavyābhyaḥ
Genitiveoṣitavyāyāḥ oṣitavyayoḥ oṣitavyānām
Locativeoṣitavyāyām oṣitavyayoḥ oṣitavyāsu

Adverb -oṣitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria