Declension table of oṣitavyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | oṣitavyā | oṣitavye | oṣitavyāḥ |
Vocative | oṣitavye | oṣitavye | oṣitavyāḥ |
Accusative | oṣitavyām | oṣitavye | oṣitavyāḥ |
Instrumental | oṣitavyayā | oṣitavyābhyām | oṣitavyābhiḥ |
Dative | oṣitavyāyai | oṣitavyābhyām | oṣitavyābhyaḥ |
Ablative | oṣitavyāyāḥ | oṣitavyābhyām | oṣitavyābhyaḥ |
Genitive | oṣitavyāyāḥ | oṣitavyayoḥ | oṣitavyānām |
Locative | oṣitavyāyām | oṣitavyayoḥ | oṣitavyāsu |