Conjugation tables of ?tubh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firsttubhyāmi tubhyāvaḥ tubhyāmaḥ
Secondtubhyasi tubhyathaḥ tubhyatha
Thirdtubhyati tubhyataḥ tubhyanti


MiddleSingularDualPlural
Firsttubhye tubhyāvahe tubhyāmahe
Secondtubhyase tubhyethe tubhyadhve
Thirdtubhyate tubhyete tubhyante


PassiveSingularDualPlural
Firsttubhye tubhyāvahe tubhyāmahe
Secondtubhyase tubhyethe tubhyadhve
Thirdtubhyate tubhyete tubhyante


Imperfect

ActiveSingularDualPlural
Firstatubhyam atubhyāva atubhyāma
Secondatubhyaḥ atubhyatam atubhyata
Thirdatubhyat atubhyatām atubhyan


MiddleSingularDualPlural
Firstatubhye atubhyāvahi atubhyāmahi
Secondatubhyathāḥ atubhyethām atubhyadhvam
Thirdatubhyata atubhyetām atubhyanta


PassiveSingularDualPlural
Firstatubhye atubhyāvahi atubhyāmahi
Secondatubhyathāḥ atubhyethām atubhyadhvam
Thirdatubhyata atubhyetām atubhyanta


Optative

ActiveSingularDualPlural
Firsttubhyeyam tubhyeva tubhyema
Secondtubhyeḥ tubhyetam tubhyeta
Thirdtubhyet tubhyetām tubhyeyuḥ


MiddleSingularDualPlural
Firsttubhyeya tubhyevahi tubhyemahi
Secondtubhyethāḥ tubhyeyāthām tubhyedhvam
Thirdtubhyeta tubhyeyātām tubhyeran


PassiveSingularDualPlural
Firsttubhyeya tubhyevahi tubhyemahi
Secondtubhyethāḥ tubhyeyāthām tubhyedhvam
Thirdtubhyeta tubhyeyātām tubhyeran


Imperative

ActiveSingularDualPlural
Firsttubhyāni tubhyāva tubhyāma
Secondtubhya tubhyatam tubhyata
Thirdtubhyatu tubhyatām tubhyantu


MiddleSingularDualPlural
Firsttubhyai tubhyāvahai tubhyāmahai
Secondtubhyasva tubhyethām tubhyadhvam
Thirdtubhyatām tubhyetām tubhyantām


PassiveSingularDualPlural
Firsttubhyai tubhyāvahai tubhyāmahai
Secondtubhyasva tubhyethām tubhyadhvam
Thirdtubhyatām tubhyetām tubhyantām


Future

ActiveSingularDualPlural
Firsttobhiṣyāmi tobhiṣyāvaḥ tobhiṣyāmaḥ
Secondtobhiṣyasi tobhiṣyathaḥ tobhiṣyatha
Thirdtobhiṣyati tobhiṣyataḥ tobhiṣyanti


MiddleSingularDualPlural
Firsttobhiṣye tobhiṣyāvahe tobhiṣyāmahe
Secondtobhiṣyase tobhiṣyethe tobhiṣyadhve
Thirdtobhiṣyate tobhiṣyete tobhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttobhitāsmi tobhitāsvaḥ tobhitāsmaḥ
Secondtobhitāsi tobhitāsthaḥ tobhitāstha
Thirdtobhitā tobhitārau tobhitāraḥ


Perfect

ActiveSingularDualPlural
Firsttutobha tutubhiva tutubhima
Secondtutobhitha tutubhathuḥ tutubha
Thirdtutobha tutubhatuḥ tutubhuḥ


MiddleSingularDualPlural
Firsttutubhe tutubhivahe tutubhimahe
Secondtutubhiṣe tutubhāthe tutubhidhve
Thirdtutubhe tutubhāte tutubhire


Benedictive

ActiveSingularDualPlural
Firsttubhyāsam tubhyāsva tubhyāsma
Secondtubhyāḥ tubhyāstam tubhyāsta
Thirdtubhyāt tubhyāstām tubhyāsuḥ

Participles

Past Passive Participle
tubdha m. n. tubdhā f.

Past Active Participle
tubdhavat m. n. tubdhavatī f.

Present Active Participle
tubhyat m. n. tubhyantī f.

Present Middle Participle
tubhyamāna m. n. tubhyamānā f.

Present Passive Participle
tubhyamāna m. n. tubhyamānā f.

Future Active Participle
tobhiṣyat m. n. tobhiṣyantī f.

Future Middle Participle
tobhiṣyamāṇa m. n. tobhiṣyamāṇā f.

Future Passive Participle
tobhitavya m. n. tobhitavyā f.

Future Passive Participle
tobhya m. n. tobhyā f.

Future Passive Participle
tobhanīya m. n. tobhanīyā f.

Perfect Active Participle
tutubhvas m. n. tutubhuṣī f.

Perfect Middle Participle
tutubhāna m. n. tutubhānā f.

Indeclinable forms

Infinitive
tobhitum

Absolutive
tubdhvā

Absolutive
-tubhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria