Declension table of ?tubhyamāna

Deva

MasculineSingularDualPlural
Nominativetubhyamānaḥ tubhyamānau tubhyamānāḥ
Vocativetubhyamāna tubhyamānau tubhyamānāḥ
Accusativetubhyamānam tubhyamānau tubhyamānān
Instrumentaltubhyamānena tubhyamānābhyām tubhyamānaiḥ tubhyamānebhiḥ
Dativetubhyamānāya tubhyamānābhyām tubhyamānebhyaḥ
Ablativetubhyamānāt tubhyamānābhyām tubhyamānebhyaḥ
Genitivetubhyamānasya tubhyamānayoḥ tubhyamānānām
Locativetubhyamāne tubhyamānayoḥ tubhyamāneṣu

Compound tubhyamāna -

Adverb -tubhyamānam -tubhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria