Conjugation tables of tṛpta

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firsttṛptāye tṛptāyāvahe tṛptāyāmahe
Secondtṛptāyase tṛptāyethe tṛptāyadhve
Thirdtṛptāyate tṛptāyete tṛptāyante


Imperfect

MiddleSingularDualPlural
Firstatṛptāye atṛptāyāvahi atṛptāyāmahi
Secondatṛptāyathāḥ atṛptāyethām atṛptāyadhvam
Thirdatṛptāyata atṛptāyetām atṛptāyanta


Optative

MiddleSingularDualPlural
Firsttṛptāyeya tṛptāyevahi tṛptāyemahi
Secondtṛptāyethāḥ tṛptāyeyāthām tṛptāyedhvam
Thirdtṛptāyeta tṛptāyeyātām tṛptāyeran


Imperative

MiddleSingularDualPlural
Firsttṛptāyai tṛptāyāvahai tṛptāyāmahai
Secondtṛptāyasva tṛptāyethām tṛptāyadhvam
Thirdtṛptāyatām tṛptāyetām tṛptāyantām


Future

ActiveSingularDualPlural
Firsttṛptāyiṣyāmi tṛptāyiṣyāvaḥ tṛptāyiṣyāmaḥ
Secondtṛptāyiṣyasi tṛptāyiṣyathaḥ tṛptāyiṣyatha
Thirdtṛptāyiṣyati tṛptāyiṣyataḥ tṛptāyiṣyanti


MiddleSingularDualPlural
Firsttṛptāyiṣye tṛptāyiṣyāvahe tṛptāyiṣyāmahe
Secondtṛptāyiṣyase tṛptāyiṣyethe tṛptāyiṣyadhve
Thirdtṛptāyiṣyate tṛptāyiṣyete tṛptāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firsttṛptāyitāsmi tṛptāyitāsvaḥ tṛptāyitāsmaḥ
Secondtṛptāyitāsi tṛptāyitāsthaḥ tṛptāyitāstha
Thirdtṛptāyitā tṛptāyitārau tṛptāyitāraḥ

Participles

Past Passive Participle
tṛptita m. n. tṛptitā f.

Past Active Participle
tṛptitavat m. n. tṛptitavatī f.

Present Middle Participle
tṛptāyamāna m. n. tṛptāyamānā f.

Future Active Participle
tṛptāyiṣyat m. n. tṛptāyiṣyantī f.

Future Middle Participle
tṛptāyiṣyamāṇa m. n. tṛptāyiṣyamāṇā f.

Future Passive Participle
tṛptāyitavya m. n. tṛptāyitavyā f.

Indeclinable forms

Infinitive
tṛptāyitum

Absolutive
tṛptāyitvā

Periphrastic Perfect
tṛptāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria