Declension table of ?tṛptāyitavya

Deva

MasculineSingularDualPlural
Nominativetṛptāyitavyaḥ tṛptāyitavyau tṛptāyitavyāḥ
Vocativetṛptāyitavya tṛptāyitavyau tṛptāyitavyāḥ
Accusativetṛptāyitavyam tṛptāyitavyau tṛptāyitavyān
Instrumentaltṛptāyitavyena tṛptāyitavyābhyām tṛptāyitavyaiḥ tṛptāyitavyebhiḥ
Dativetṛptāyitavyāya tṛptāyitavyābhyām tṛptāyitavyebhyaḥ
Ablativetṛptāyitavyāt tṛptāyitavyābhyām tṛptāyitavyebhyaḥ
Genitivetṛptāyitavyasya tṛptāyitavyayoḥ tṛptāyitavyānām
Locativetṛptāyitavye tṛptāyitavyayoḥ tṛptāyitavyeṣu

Compound tṛptāyitavya -

Adverb -tṛptāyitavyam -tṛptāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria