Declension table of ?tṛptitavat

Deva

MasculineSingularDualPlural
Nominativetṛptitavān tṛptitavantau tṛptitavantaḥ
Vocativetṛptitavan tṛptitavantau tṛptitavantaḥ
Accusativetṛptitavantam tṛptitavantau tṛptitavataḥ
Instrumentaltṛptitavatā tṛptitavadbhyām tṛptitavadbhiḥ
Dativetṛptitavate tṛptitavadbhyām tṛptitavadbhyaḥ
Ablativetṛptitavataḥ tṛptitavadbhyām tṛptitavadbhyaḥ
Genitivetṛptitavataḥ tṛptitavatoḥ tṛptitavatām
Locativetṛptitavati tṛptitavatoḥ tṛptitavatsu

Compound tṛptitavat -

Adverb -tṛptitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria