Declension table of ?tṛptāyiṣyat

Deva

MasculineSingularDualPlural
Nominativetṛptāyiṣyan tṛptāyiṣyantau tṛptāyiṣyantaḥ
Vocativetṛptāyiṣyan tṛptāyiṣyantau tṛptāyiṣyantaḥ
Accusativetṛptāyiṣyantam tṛptāyiṣyantau tṛptāyiṣyataḥ
Instrumentaltṛptāyiṣyatā tṛptāyiṣyadbhyām tṛptāyiṣyadbhiḥ
Dativetṛptāyiṣyate tṛptāyiṣyadbhyām tṛptāyiṣyadbhyaḥ
Ablativetṛptāyiṣyataḥ tṛptāyiṣyadbhyām tṛptāyiṣyadbhyaḥ
Genitivetṛptāyiṣyataḥ tṛptāyiṣyatoḥ tṛptāyiṣyatām
Locativetṛptāyiṣyati tṛptāyiṣyatoḥ tṛptāyiṣyatsu

Compound tṛptāyiṣyat -

Adverb -tṛptāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria