Declension table of ?tṛptita

Deva

NeuterSingularDualPlural
Nominativetṛptitam tṛptite tṛptitāni
Vocativetṛptita tṛptite tṛptitāni
Accusativetṛptitam tṛptite tṛptitāni
Instrumentaltṛptitena tṛptitābhyām tṛptitaiḥ
Dativetṛptitāya tṛptitābhyām tṛptitebhyaḥ
Ablativetṛptitāt tṛptitābhyām tṛptitebhyaḥ
Genitivetṛptitasya tṛptitayoḥ tṛptitānām
Locativetṛptite tṛptitayoḥ tṛptiteṣu

Compound tṛptita -

Adverb -tṛptitam -tṛptitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria