Declension table of ?tṛptita

Deva

MasculineSingularDualPlural
Nominativetṛptitaḥ tṛptitau tṛptitāḥ
Vocativetṛptita tṛptitau tṛptitāḥ
Accusativetṛptitam tṛptitau tṛptitān
Instrumentaltṛptitena tṛptitābhyām tṛptitaiḥ tṛptitebhiḥ
Dativetṛptitāya tṛptitābhyām tṛptitebhyaḥ
Ablativetṛptitāt tṛptitābhyām tṛptitebhyaḥ
Genitivetṛptitasya tṛptitayoḥ tṛptitānām
Locativetṛptite tṛptitayoḥ tṛptiteṣu

Compound tṛptita -

Adverb -tṛptitam -tṛptitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria