Declension table of ?tṛptāyitavyā

Deva

FeminineSingularDualPlural
Nominativetṛptāyitavyā tṛptāyitavye tṛptāyitavyāḥ
Vocativetṛptāyitavye tṛptāyitavye tṛptāyitavyāḥ
Accusativetṛptāyitavyām tṛptāyitavye tṛptāyitavyāḥ
Instrumentaltṛptāyitavyayā tṛptāyitavyābhyām tṛptāyitavyābhiḥ
Dativetṛptāyitavyāyai tṛptāyitavyābhyām tṛptāyitavyābhyaḥ
Ablativetṛptāyitavyāyāḥ tṛptāyitavyābhyām tṛptāyitavyābhyaḥ
Genitivetṛptāyitavyāyāḥ tṛptāyitavyayoḥ tṛptāyitavyānām
Locativetṛptāyitavyāyām tṛptāyitavyayoḥ tṛptāyitavyāsu

Adverb -tṛptāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria