Declension table of ?tṛptāyiṣyantī

Deva

FeminineSingularDualPlural
Nominativetṛptāyiṣyantī tṛptāyiṣyantyau tṛptāyiṣyantyaḥ
Vocativetṛptāyiṣyanti tṛptāyiṣyantyau tṛptāyiṣyantyaḥ
Accusativetṛptāyiṣyantīm tṛptāyiṣyantyau tṛptāyiṣyantīḥ
Instrumentaltṛptāyiṣyantyā tṛptāyiṣyantībhyām tṛptāyiṣyantībhiḥ
Dativetṛptāyiṣyantyai tṛptāyiṣyantībhyām tṛptāyiṣyantībhyaḥ
Ablativetṛptāyiṣyantyāḥ tṛptāyiṣyantībhyām tṛptāyiṣyantībhyaḥ
Genitivetṛptāyiṣyantyāḥ tṛptāyiṣyantyoḥ tṛptāyiṣyantīnām
Locativetṛptāyiṣyantyām tṛptāyiṣyantyoḥ tṛptāyiṣyantīṣu

Compound tṛptāyiṣyanti - tṛptāyiṣyantī -

Adverb -tṛptāyiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria