Declension table of ?tṛptāyamāna

Deva

NeuterSingularDualPlural
Nominativetṛptāyamānam tṛptāyamāne tṛptāyamānāni
Vocativetṛptāyamāna tṛptāyamāne tṛptāyamānāni
Accusativetṛptāyamānam tṛptāyamāne tṛptāyamānāni
Instrumentaltṛptāyamānena tṛptāyamānābhyām tṛptāyamānaiḥ
Dativetṛptāyamānāya tṛptāyamānābhyām tṛptāyamānebhyaḥ
Ablativetṛptāyamānāt tṛptāyamānābhyām tṛptāyamānebhyaḥ
Genitivetṛptāyamānasya tṛptāyamānayoḥ tṛptāyamānānām
Locativetṛptāyamāne tṛptāyamānayoḥ tṛptāyamāneṣu

Compound tṛptāyamāna -

Adverb -tṛptāyamānam -tṛptāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria