Conjugation tables of sraṃs

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstsraṃse sraṃsāvahe sraṃsāmahe
Secondsraṃsase sraṃsethe sraṃsadhve
Thirdsraṃsate sraṃsete sraṃsante


PassiveSingularDualPlural
Firstsrasye srasyāvahe srasyāmahe
Secondsrasyase srasyethe srasyadhve
Thirdsrasyate srasyete srasyante


Imperfect

MiddleSingularDualPlural
Firstasraṃse asraṃsāvahi asraṃsāmahi
Secondasraṃsathāḥ asraṃsethām asraṃsadhvam
Thirdasraṃsata asraṃsetām asraṃsanta


PassiveSingularDualPlural
Firstasrasye asrasyāvahi asrasyāmahi
Secondasrasyathāḥ asrasyethām asrasyadhvam
Thirdasrasyata asrasyetām asrasyanta


Optative

MiddleSingularDualPlural
Firstsraṃseya sraṃsevahi sraṃsemahi
Secondsraṃsethāḥ sraṃseyāthām sraṃsedhvam
Thirdsraṃseta sraṃseyātām sraṃseran


PassiveSingularDualPlural
Firstsrasyeya srasyevahi srasyemahi
Secondsrasyethāḥ srasyeyāthām srasyedhvam
Thirdsrasyeta srasyeyātām srasyeran


Imperative

MiddleSingularDualPlural
Firstsraṃsai sraṃsāvahai sraṃsāmahai
Secondsraṃsasva sraṃsethām sraṃsadhvam
Thirdsraṃsatām sraṃsetām sraṃsantām


PassiveSingularDualPlural
Firstsrasyai srasyāvahai srasyāmahai
Secondsrasyasva srasyethām srasyadhvam
Thirdsrasyatām srasyetām srasyantām


Future

MiddleSingularDualPlural
Firstsraṃsiṣye sraṃsiṣyāvahe sraṃsiṣyāmahe
Secondsraṃsiṣyase sraṃsiṣyethe sraṃsiṣyadhve
Thirdsraṃsiṣyate sraṃsiṣyete sraṃsiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsraṃsitāsmi sraṃsitāsvaḥ sraṃsitāsmaḥ
Secondsraṃsitāsi sraṃsitāsthaḥ sraṃsitāstha
Thirdsraṃsitā sraṃsitārau sraṃsitāraḥ


Perfect

MiddleSingularDualPlural
Firstsasraṃse sasraṃsivahe sasraṃsimahe
Secondsasraṃsiṣe sasraṃsāthe sasraṃsidhve
Thirdsasraṃse sasraṃsāte sasraṃsire


Benedictive

ActiveSingularDualPlural
Firstsrasyāsam srasyāsva srasyāsma
Secondsrasyāḥ srasyāstam srasyāsta
Thirdsrasyāt srasyāstām srasyāsuḥ

Participles

Past Passive Participle
srasta m. n. srastā f.

Past Active Participle
srastavat m. n. srastavatī f.

Present Middle Participle
sraṃsamāna m. n. sraṃsamānā f.

Present Passive Participle
srasyamāna m. n. srasyamānā f.

Future Middle Participle
sraṃsiṣyamāṇa m. n. sraṃsiṣyamāṇā f.

Future Passive Participle
sraṃsitavya m. n. sraṃsitavyā f.

Future Passive Participle
sraṃsya m. n. sraṃsyā f.

Future Passive Participle
sraṃsanīya m. n. sraṃsanīyā f.

Perfect Middle Participle
sasraṃsāna m. n. sasraṃsānā f.

Indeclinable forms

Infinitive
sraṃsitum

Absolutive
srastvā

Absolutive
sraṃsitvā

Absolutive
-srasya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstsraṃsayāmi sraṃsayāvaḥ sraṃsayāmaḥ
Secondsraṃsayasi sraṃsayathaḥ sraṃsayatha
Thirdsraṃsayati sraṃsayataḥ sraṃsayanti


MiddleSingularDualPlural
Firstsraṃsaye sraṃsayāvahe sraṃsayāmahe
Secondsraṃsayase sraṃsayethe sraṃsayadhve
Thirdsraṃsayate sraṃsayete sraṃsayante


PassiveSingularDualPlural
Firstsraṃsye sraṃsyāvahe sraṃsyāmahe
Secondsraṃsyase sraṃsyethe sraṃsyadhve
Thirdsraṃsyate sraṃsyete sraṃsyante


Imperfect

ActiveSingularDualPlural
Firstasraṃsayam asraṃsayāva asraṃsayāma
Secondasraṃsayaḥ asraṃsayatam asraṃsayata
Thirdasraṃsayat asraṃsayatām asraṃsayan


MiddleSingularDualPlural
Firstasraṃsaye asraṃsayāvahi asraṃsayāmahi
Secondasraṃsayathāḥ asraṃsayethām asraṃsayadhvam
Thirdasraṃsayata asraṃsayetām asraṃsayanta


PassiveSingularDualPlural
Firstasraṃsye asraṃsyāvahi asraṃsyāmahi
Secondasraṃsyathāḥ asraṃsyethām asraṃsyadhvam
Thirdasraṃsyata asraṃsyetām asraṃsyanta


Optative

ActiveSingularDualPlural
Firstsraṃsayeyam sraṃsayeva sraṃsayema
Secondsraṃsayeḥ sraṃsayetam sraṃsayeta
Thirdsraṃsayet sraṃsayetām sraṃsayeyuḥ


MiddleSingularDualPlural
Firstsraṃsayeya sraṃsayevahi sraṃsayemahi
Secondsraṃsayethāḥ sraṃsayeyāthām sraṃsayedhvam
Thirdsraṃsayeta sraṃsayeyātām sraṃsayeran


PassiveSingularDualPlural
Firstsraṃsyeya sraṃsyevahi sraṃsyemahi
Secondsraṃsyethāḥ sraṃsyeyāthām sraṃsyedhvam
Thirdsraṃsyeta sraṃsyeyātām sraṃsyeran


Imperative

ActiveSingularDualPlural
Firstsraṃsayāni sraṃsayāva sraṃsayāma
Secondsraṃsaya sraṃsayatam sraṃsayata
Thirdsraṃsayatu sraṃsayatām sraṃsayantu


MiddleSingularDualPlural
Firstsraṃsayai sraṃsayāvahai sraṃsayāmahai
Secondsraṃsayasva sraṃsayethām sraṃsayadhvam
Thirdsraṃsayatām sraṃsayetām sraṃsayantām


PassiveSingularDualPlural
Firstsraṃsyai sraṃsyāvahai sraṃsyāmahai
Secondsraṃsyasva sraṃsyethām sraṃsyadhvam
Thirdsraṃsyatām sraṃsyetām sraṃsyantām


Future

ActiveSingularDualPlural
Firstsraṃsayiṣyāmi sraṃsayiṣyāvaḥ sraṃsayiṣyāmaḥ
Secondsraṃsayiṣyasi sraṃsayiṣyathaḥ sraṃsayiṣyatha
Thirdsraṃsayiṣyati sraṃsayiṣyataḥ sraṃsayiṣyanti


MiddleSingularDualPlural
Firstsraṃsayiṣye sraṃsayiṣyāvahe sraṃsayiṣyāmahe
Secondsraṃsayiṣyase sraṃsayiṣyethe sraṃsayiṣyadhve
Thirdsraṃsayiṣyate sraṃsayiṣyete sraṃsayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstsraṃsayitāsmi sraṃsayitāsvaḥ sraṃsayitāsmaḥ
Secondsraṃsayitāsi sraṃsayitāsthaḥ sraṃsayitāstha
Thirdsraṃsayitā sraṃsayitārau sraṃsayitāraḥ

Participles

Past Passive Participle
sraṃsita m. n. sraṃsitā f.

Past Active Participle
sraṃsitavat m. n. sraṃsitavatī f.

Present Active Participle
sraṃsayat m. n. sraṃsayantī f.

Present Middle Participle
sraṃsayamāna m. n. sraṃsayamānā f.

Present Passive Participle
sraṃsyamāna m. n. sraṃsyamānā f.

Future Active Participle
sraṃsayiṣyat m. n. sraṃsayiṣyantī f.

Future Middle Participle
sraṃsayiṣyamāṇa m. n. sraṃsayiṣyamāṇā f.

Future Passive Participle
sraṃsya m. n. sraṃsyā f.

Future Passive Participle
sraṃsanīya m. n. sraṃsanīyā f.

Future Passive Participle
sraṃsayitavya m. n. sraṃsayitavyā f.

Indeclinable forms

Infinitive
sraṃsayitum

Absolutive
sraṃsayitvā

Absolutive
-sraṃsya

Periphrastic Perfect
sraṃsayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria