Declension table of ?sraṃsayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesraṃsayiṣyamāṇaḥ sraṃsayiṣyamāṇau sraṃsayiṣyamāṇāḥ
Vocativesraṃsayiṣyamāṇa sraṃsayiṣyamāṇau sraṃsayiṣyamāṇāḥ
Accusativesraṃsayiṣyamāṇam sraṃsayiṣyamāṇau sraṃsayiṣyamāṇān
Instrumentalsraṃsayiṣyamāṇena sraṃsayiṣyamāṇābhyām sraṃsayiṣyamāṇaiḥ sraṃsayiṣyamāṇebhiḥ
Dativesraṃsayiṣyamāṇāya sraṃsayiṣyamāṇābhyām sraṃsayiṣyamāṇebhyaḥ
Ablativesraṃsayiṣyamāṇāt sraṃsayiṣyamāṇābhyām sraṃsayiṣyamāṇebhyaḥ
Genitivesraṃsayiṣyamāṇasya sraṃsayiṣyamāṇayoḥ sraṃsayiṣyamāṇānām
Locativesraṃsayiṣyamāṇe sraṃsayiṣyamāṇayoḥ sraṃsayiṣyamāṇeṣu

Compound sraṃsayiṣyamāṇa -

Adverb -sraṃsayiṣyamāṇam -sraṃsayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria