Declension table of ?sraṃsayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesraṃsayiṣyamāṇā sraṃsayiṣyamāṇe sraṃsayiṣyamāṇāḥ
Vocativesraṃsayiṣyamāṇe sraṃsayiṣyamāṇe sraṃsayiṣyamāṇāḥ
Accusativesraṃsayiṣyamāṇām sraṃsayiṣyamāṇe sraṃsayiṣyamāṇāḥ
Instrumentalsraṃsayiṣyamāṇayā sraṃsayiṣyamāṇābhyām sraṃsayiṣyamāṇābhiḥ
Dativesraṃsayiṣyamāṇāyai sraṃsayiṣyamāṇābhyām sraṃsayiṣyamāṇābhyaḥ
Ablativesraṃsayiṣyamāṇāyāḥ sraṃsayiṣyamāṇābhyām sraṃsayiṣyamāṇābhyaḥ
Genitivesraṃsayiṣyamāṇāyāḥ sraṃsayiṣyamāṇayoḥ sraṃsayiṣyamāṇānām
Locativesraṃsayiṣyamāṇāyām sraṃsayiṣyamāṇayoḥ sraṃsayiṣyamāṇāsu

Adverb -sraṃsayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria