Declension table of ?sraṃsayamāna

Deva

MasculineSingularDualPlural
Nominativesraṃsayamānaḥ sraṃsayamānau sraṃsayamānāḥ
Vocativesraṃsayamāna sraṃsayamānau sraṃsayamānāḥ
Accusativesraṃsayamānam sraṃsayamānau sraṃsayamānān
Instrumentalsraṃsayamānena sraṃsayamānābhyām sraṃsayamānaiḥ sraṃsayamānebhiḥ
Dativesraṃsayamānāya sraṃsayamānābhyām sraṃsayamānebhyaḥ
Ablativesraṃsayamānāt sraṃsayamānābhyām sraṃsayamānebhyaḥ
Genitivesraṃsayamānasya sraṃsayamānayoḥ sraṃsayamānānām
Locativesraṃsayamāne sraṃsayamānayoḥ sraṃsayamāneṣu

Compound sraṃsayamāna -

Adverb -sraṃsayamānam -sraṃsayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria