Declension table of ?sraṃsayantī

Deva

FeminineSingularDualPlural
Nominativesraṃsayantī sraṃsayantyau sraṃsayantyaḥ
Vocativesraṃsayanti sraṃsayantyau sraṃsayantyaḥ
Accusativesraṃsayantīm sraṃsayantyau sraṃsayantīḥ
Instrumentalsraṃsayantyā sraṃsayantībhyām sraṃsayantībhiḥ
Dativesraṃsayantyai sraṃsayantībhyām sraṃsayantībhyaḥ
Ablativesraṃsayantyāḥ sraṃsayantībhyām sraṃsayantībhyaḥ
Genitivesraṃsayantyāḥ sraṃsayantyoḥ sraṃsayantīnām
Locativesraṃsayantyām sraṃsayantyoḥ sraṃsayantīṣu

Compound sraṃsayanti - sraṃsayantī -

Adverb -sraṃsayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria