Declension table of srasta

Deva

MasculineSingularDualPlural
Nominativesrastaḥ srastau srastāḥ
Vocativesrasta srastau srastāḥ
Accusativesrastam srastau srastān
Instrumentalsrastena srastābhyām srastaiḥ srastebhiḥ
Dativesrastāya srastābhyām srastebhyaḥ
Ablativesrastāt srastābhyām srastebhyaḥ
Genitivesrastasya srastayoḥ srastānām
Locativesraste srastayoḥ srasteṣu

Compound srasta -

Adverb -srastam -srastāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria