Declension table of ?srastavat

Deva

MasculineSingularDualPlural
Nominativesrastavān srastavantau srastavantaḥ
Vocativesrastavan srastavantau srastavantaḥ
Accusativesrastavantam srastavantau srastavataḥ
Instrumentalsrastavatā srastavadbhyām srastavadbhiḥ
Dativesrastavate srastavadbhyām srastavadbhyaḥ
Ablativesrastavataḥ srastavadbhyām srastavadbhyaḥ
Genitivesrastavataḥ srastavatoḥ srastavatām
Locativesrastavati srastavatoḥ srastavatsu

Compound srastavat -

Adverb -srastavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria