Declension table of ?sraṃsanīya

Deva

NeuterSingularDualPlural
Nominativesraṃsanīyam sraṃsanīye sraṃsanīyāni
Vocativesraṃsanīya sraṃsanīye sraṃsanīyāni
Accusativesraṃsanīyam sraṃsanīye sraṃsanīyāni
Instrumentalsraṃsanīyena sraṃsanīyābhyām sraṃsanīyaiḥ
Dativesraṃsanīyāya sraṃsanīyābhyām sraṃsanīyebhyaḥ
Ablativesraṃsanīyāt sraṃsanīyābhyām sraṃsanīyebhyaḥ
Genitivesraṃsanīyasya sraṃsanīyayoḥ sraṃsanīyānām
Locativesraṃsanīye sraṃsanīyayoḥ sraṃsanīyeṣu

Compound sraṃsanīya -

Adverb -sraṃsanīyam -sraṃsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria