Declension table of sraṃsita

Deva

NeuterSingularDualPlural
Nominativesraṃsitam sraṃsite sraṃsitāni
Vocativesraṃsita sraṃsite sraṃsitāni
Accusativesraṃsitam sraṃsite sraṃsitāni
Instrumentalsraṃsitena sraṃsitābhyām sraṃsitaiḥ
Dativesraṃsitāya sraṃsitābhyām sraṃsitebhyaḥ
Ablativesraṃsitāt sraṃsitābhyām sraṃsitebhyaḥ
Genitivesraṃsitasya sraṃsitayoḥ sraṃsitānām
Locativesraṃsite sraṃsitayoḥ sraṃsiteṣu

Compound sraṃsita -

Adverb -sraṃsitam -sraṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria