Declension table of ?sraṃsiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativesraṃsiṣyamāṇaḥ sraṃsiṣyamāṇau sraṃsiṣyamāṇāḥ
Vocativesraṃsiṣyamāṇa sraṃsiṣyamāṇau sraṃsiṣyamāṇāḥ
Accusativesraṃsiṣyamāṇam sraṃsiṣyamāṇau sraṃsiṣyamāṇān
Instrumentalsraṃsiṣyamāṇena sraṃsiṣyamāṇābhyām sraṃsiṣyamāṇaiḥ sraṃsiṣyamāṇebhiḥ
Dativesraṃsiṣyamāṇāya sraṃsiṣyamāṇābhyām sraṃsiṣyamāṇebhyaḥ
Ablativesraṃsiṣyamāṇāt sraṃsiṣyamāṇābhyām sraṃsiṣyamāṇebhyaḥ
Genitivesraṃsiṣyamāṇasya sraṃsiṣyamāṇayoḥ sraṃsiṣyamāṇānām
Locativesraṃsiṣyamāṇe sraṃsiṣyamāṇayoḥ sraṃsiṣyamāṇeṣu

Compound sraṃsiṣyamāṇa -

Adverb -sraṃsiṣyamāṇam -sraṃsiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria