Conjugation tables of ras

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrasāmi rasāvaḥ rasāmaḥ
Secondrasasi rasathaḥ rasatha
Thirdrasati rasataḥ rasanti


MiddleSingularDualPlural
Firstrase rasāvahe rasāmahe
Secondrasase rasethe rasadhve
Thirdrasate rasete rasante


PassiveSingularDualPlural
Firstrasye rasyāvahe rasyāmahe
Secondrasyase rasyethe rasyadhve
Thirdrasyate rasyete rasyante


Imperfect

ActiveSingularDualPlural
Firstarasam arasāva arasāma
Secondarasaḥ arasatam arasata
Thirdarasat arasatām arasan


MiddleSingularDualPlural
Firstarase arasāvahi arasāmahi
Secondarasathāḥ arasethām arasadhvam
Thirdarasata arasetām arasanta


PassiveSingularDualPlural
Firstarasye arasyāvahi arasyāmahi
Secondarasyathāḥ arasyethām arasyadhvam
Thirdarasyata arasyetām arasyanta


Optative

ActiveSingularDualPlural
Firstraseyam raseva rasema
Secondraseḥ rasetam raseta
Thirdraset rasetām raseyuḥ


MiddleSingularDualPlural
Firstraseya rasevahi rasemahi
Secondrasethāḥ raseyāthām rasedhvam
Thirdraseta raseyātām raseran


PassiveSingularDualPlural
Firstrasyeya rasyevahi rasyemahi
Secondrasyethāḥ rasyeyāthām rasyedhvam
Thirdrasyeta rasyeyātām rasyeran


Imperative

ActiveSingularDualPlural
Firstrasāni rasāva rasāma
Secondrasa rasatam rasata
Thirdrasatu rasatām rasantu


MiddleSingularDualPlural
Firstrasai rasāvahai rasāmahai
Secondrasasva rasethām rasadhvam
Thirdrasatām rasetām rasantām


PassiveSingularDualPlural
Firstrasyai rasyāvahai rasyāmahai
Secondrasyasva rasyethām rasyadhvam
Thirdrasyatām rasyetām rasyantām


Future

ActiveSingularDualPlural
Firstrasiṣyāmi rasiṣyāvaḥ rasiṣyāmaḥ
Secondrasiṣyasi rasiṣyathaḥ rasiṣyatha
Thirdrasiṣyati rasiṣyataḥ rasiṣyanti


MiddleSingularDualPlural
Firstrasiṣye rasiṣyāvahe rasiṣyāmahe
Secondrasiṣyase rasiṣyethe rasiṣyadhve
Thirdrasiṣyate rasiṣyete rasiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrasitāsmi rasitāsvaḥ rasitāsmaḥ
Secondrasitāsi rasitāsthaḥ rasitāstha
Thirdrasitā rasitārau rasitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāsa rarasa resiva resima
Secondresitha rarastha resathuḥ resa
Thirdrarāsa resatuḥ resuḥ


MiddleSingularDualPlural
Firstrese resivahe resimahe
Secondresiṣe resāthe residhve
Thirdrese resāte resire


Benedictive

ActiveSingularDualPlural
Firstrasyāsam rasyāsva rasyāsma
Secondrasyāḥ rasyāstam rasyāsta
Thirdrasyāt rasyāstām rasyāsuḥ

Participles

Past Passive Participle
rasita m. n. rasitā f.

Past Active Participle
rasitavat m. n. rasitavatī f.

Present Active Participle
rasat m. n. rasantī f.

Present Middle Participle
rasamāna m. n. rasamānā f.

Present Passive Participle
rasyamāna m. n. rasyamānā f.

Future Active Participle
rasiṣyat m. n. rasiṣyantī f.

Future Middle Participle
rasiṣyamāṇa m. n. rasiṣyamāṇā f.

Future Passive Participle
rasitavya m. n. rasitavyā f.

Future Passive Participle
rāsya m. n. rāsyā f.

Future Passive Participle
rasanīya m. n. rasanīyā f.

Perfect Active Participle
resivas m. n. resuṣī f.

Perfect Middle Participle
resāna m. n. resānā f.

Indeclinable forms

Infinitive
rasitum

Absolutive
rasitvā

Absolutive
-rasya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria