Declension table of ?rasiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativerasiṣyamāṇaḥ rasiṣyamāṇau rasiṣyamāṇāḥ
Vocativerasiṣyamāṇa rasiṣyamāṇau rasiṣyamāṇāḥ
Accusativerasiṣyamāṇam rasiṣyamāṇau rasiṣyamāṇān
Instrumentalrasiṣyamāṇena rasiṣyamāṇābhyām rasiṣyamāṇaiḥ rasiṣyamāṇebhiḥ
Dativerasiṣyamāṇāya rasiṣyamāṇābhyām rasiṣyamāṇebhyaḥ
Ablativerasiṣyamāṇāt rasiṣyamāṇābhyām rasiṣyamāṇebhyaḥ
Genitiverasiṣyamāṇasya rasiṣyamāṇayoḥ rasiṣyamāṇānām
Locativerasiṣyamāṇe rasiṣyamāṇayoḥ rasiṣyamāṇeṣu

Compound rasiṣyamāṇa -

Adverb -rasiṣyamāṇam -rasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria