Declension table of ?rasiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativerasiṣyamāṇam rasiṣyamāṇe rasiṣyamāṇāni
Vocativerasiṣyamāṇa rasiṣyamāṇe rasiṣyamāṇāni
Accusativerasiṣyamāṇam rasiṣyamāṇe rasiṣyamāṇāni
Instrumentalrasiṣyamāṇena rasiṣyamāṇābhyām rasiṣyamāṇaiḥ
Dativerasiṣyamāṇāya rasiṣyamāṇābhyām rasiṣyamāṇebhyaḥ
Ablativerasiṣyamāṇāt rasiṣyamāṇābhyām rasiṣyamāṇebhyaḥ
Genitiverasiṣyamāṇasya rasiṣyamāṇayoḥ rasiṣyamāṇānām
Locativerasiṣyamāṇe rasiṣyamāṇayoḥ rasiṣyamāṇeṣu

Compound rasiṣyamāṇa -

Adverb -rasiṣyamāṇam -rasiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria