Declension table of ?rasiṣyantī

Deva

FeminineSingularDualPlural
Nominativerasiṣyantī rasiṣyantyau rasiṣyantyaḥ
Vocativerasiṣyanti rasiṣyantyau rasiṣyantyaḥ
Accusativerasiṣyantīm rasiṣyantyau rasiṣyantīḥ
Instrumentalrasiṣyantyā rasiṣyantībhyām rasiṣyantībhiḥ
Dativerasiṣyantyai rasiṣyantībhyām rasiṣyantībhyaḥ
Ablativerasiṣyantyāḥ rasiṣyantībhyām rasiṣyantībhyaḥ
Genitiverasiṣyantyāḥ rasiṣyantyoḥ rasiṣyantīnām
Locativerasiṣyantyām rasiṣyantyoḥ rasiṣyantīṣu

Compound rasiṣyanti - rasiṣyantī -

Adverb -rasiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria