Declension table of ?rasitavya

Deva

MasculineSingularDualPlural
Nominativerasitavyaḥ rasitavyau rasitavyāḥ
Vocativerasitavya rasitavyau rasitavyāḥ
Accusativerasitavyam rasitavyau rasitavyān
Instrumentalrasitavyena rasitavyābhyām rasitavyaiḥ rasitavyebhiḥ
Dativerasitavyāya rasitavyābhyām rasitavyebhyaḥ
Ablativerasitavyāt rasitavyābhyām rasitavyebhyaḥ
Genitiverasitavyasya rasitavyayoḥ rasitavyānām
Locativerasitavye rasitavyayoḥ rasitavyeṣu

Compound rasitavya -

Adverb -rasitavyam -rasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria