Declension table of ?rasiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerasiṣyamāṇā rasiṣyamāṇe rasiṣyamāṇāḥ
Vocativerasiṣyamāṇe rasiṣyamāṇe rasiṣyamāṇāḥ
Accusativerasiṣyamāṇām rasiṣyamāṇe rasiṣyamāṇāḥ
Instrumentalrasiṣyamāṇayā rasiṣyamāṇābhyām rasiṣyamāṇābhiḥ
Dativerasiṣyamāṇāyai rasiṣyamāṇābhyām rasiṣyamāṇābhyaḥ
Ablativerasiṣyamāṇāyāḥ rasiṣyamāṇābhyām rasiṣyamāṇābhyaḥ
Genitiverasiṣyamāṇāyāḥ rasiṣyamāṇayoḥ rasiṣyamāṇānām
Locativerasiṣyamāṇāyām rasiṣyamāṇayoḥ rasiṣyamāṇāsu

Adverb -rasiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria