तिङन्तावली रस्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरसति रसतः रसन्ति
मध्यमरससि रसथः रसथ
उत्तमरसामि रसावः रसामः


आत्मनेपदेएकद्विबहु
प्रथमरसते रसेते रसन्ते
मध्यमरससे रसेथे रसध्वे
उत्तमरसे रसावहे रसामहे


कर्मणिएकद्विबहु
प्रथमरस्यते रस्येते रस्यन्ते
मध्यमरस्यसे रस्येथे रस्यध्वे
उत्तमरस्ये रस्यावहे रस्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरसत् अरसताम् अरसन्
मध्यमअरसः अरसतम् अरसत
उत्तमअरसम् अरसाव अरसाम


आत्मनेपदेएकद्विबहु
प्रथमअरसत अरसेताम् अरसन्त
मध्यमअरसथाः अरसेथाम् अरसध्वम्
उत्तमअरसे अरसावहि अरसामहि


कर्मणिएकद्विबहु
प्रथमअरस्यत अरस्येताम् अरस्यन्त
मध्यमअरस्यथाः अरस्येथाम् अरस्यध्वम्
उत्तमअरस्ये अरस्यावहि अरस्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरसेत् रसेताम् रसेयुः
मध्यमरसेः रसेतम् रसेत
उत्तमरसेयम् रसेव रसेम


आत्मनेपदेएकद्विबहु
प्रथमरसेत रसेयाताम् रसेरन्
मध्यमरसेथाः रसेयाथाम् रसेध्वम्
उत्तमरसेय रसेवहि रसेमहि


कर्मणिएकद्विबहु
प्रथमरस्येत रस्येयाताम् रस्येरन्
मध्यमरस्येथाः रस्येयाथाम् रस्येध्वम्
उत्तमरस्येय रस्येवहि रस्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरसतु रसताम् रसन्तु
मध्यमरस रसतम् रसत
उत्तमरसानि रसाव रसाम


आत्मनेपदेएकद्विबहु
प्रथमरसताम् रसेताम् रसन्ताम्
मध्यमरसस्व रसेथाम् रसध्वम्
उत्तमरसै रसावहै रसामहै


कर्मणिएकद्विबहु
प्रथमरस्यताम् रस्येताम् रस्यन्ताम्
मध्यमरस्यस्व रस्येथाम् रस्यध्वम्
उत्तमरस्यै रस्यावहै रस्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरसिष्यति रसिष्यतः रसिष्यन्ति
मध्यमरसिष्यसि रसिष्यथः रसिष्यथ
उत्तमरसिष्यामि रसिष्यावः रसिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरसिष्यते रसिष्येते रसिष्यन्ते
मध्यमरसिष्यसे रसिष्येथे रसिष्यध्वे
उत्तमरसिष्ये रसिष्यावहे रसिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरसिता रसितारौ रसितारः
मध्यमरसितासि रसितास्थः रसितास्थ
उत्तमरसितास्मि रसितास्वः रसितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमररास रेसतुः रेसुः
मध्यमरेसिथ ररस्थ रेसथुः रेस
उत्तमररास ररस रेसिव रेसिम


आत्मनेपदेएकद्विबहु
प्रथमरेसे रेसाते रेसिरे
मध्यमरेसिषे रेसाथे रेसिध्वे
उत्तमरेसे रेसिवहे रेसिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरस्यात् रस्यास्ताम् रस्यासुः
मध्यमरस्याः रस्यास्तम् रस्यास्त
उत्तमरस्यासम् रस्यास्व रस्यास्म

कृदन्त

क्त
रसित m. n. रसिता f.

क्तवतु
रसितवत् m. n. रसितवती f.

शतृ
रसत् m. n. रसन्ती f.

शानच्
रसमान m. n. रसमाना f.

शानच् कर्मणि
रस्यमान m. n. रस्यमाना f.

लुडादेश पर
रसिष्यत् m. n. रसिष्यन्ती f.

लुडादेश आत्म
रसिष्यमाण m. n. रसिष्यमाणा f.

तव्य
रसितव्य m. n. रसितव्या f.

यत्
रास्य m. n. रास्या f.

अनीयर्
रसनीय m. n. रसनीया f.

लिडादेश पर
रेसिवस् m. n. रेसुषी f.

लिडादेश आत्म
रेसान m. n. रेसाना f.

अव्यय

तुमुन्
रसितुम्

क्त्वा
रसित्वा

ल्यप्
॰रस्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria