Declension table of ?rasantī

Deva

FeminineSingularDualPlural
Nominativerasantī rasantyau rasantyaḥ
Vocativerasanti rasantyau rasantyaḥ
Accusativerasantīm rasantyau rasantīḥ
Instrumentalrasantyā rasantībhyām rasantībhiḥ
Dativerasantyai rasantībhyām rasantībhyaḥ
Ablativerasantyāḥ rasantībhyām rasantībhyaḥ
Genitiverasantyāḥ rasantyoḥ rasantīnām
Locativerasantyām rasantyoḥ rasantīṣu

Compound rasanti - rasantī -

Adverb -rasanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria