Declension table of ?rasitavya

Deva

NeuterSingularDualPlural
Nominativerasitavyam rasitavye rasitavyāni
Vocativerasitavya rasitavye rasitavyāni
Accusativerasitavyam rasitavye rasitavyāni
Instrumentalrasitavyena rasitavyābhyām rasitavyaiḥ
Dativerasitavyāya rasitavyābhyām rasitavyebhyaḥ
Ablativerasitavyāt rasitavyābhyām rasitavyebhyaḥ
Genitiverasitavyasya rasitavyayoḥ rasitavyānām
Locativerasitavye rasitavyayoḥ rasitavyeṣu

Compound rasitavya -

Adverb -rasitavyam -rasitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria