Conjugation tables of puṣkara

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstpuṣkarāye puṣkarāyāvahe puṣkarāyāmahe
Secondpuṣkarāyase puṣkarāyethe puṣkarāyadhve
Thirdpuṣkarāyate puṣkarāyete puṣkarāyante


Imperfect

MiddleSingularDualPlural
Firstapuṣkarāye apuṣkarāyāvahi apuṣkarāyāmahi
Secondapuṣkarāyathāḥ apuṣkarāyethām apuṣkarāyadhvam
Thirdapuṣkarāyata apuṣkarāyetām apuṣkarāyanta


Optative

MiddleSingularDualPlural
Firstpuṣkarāyeya puṣkarāyevahi puṣkarāyemahi
Secondpuṣkarāyethāḥ puṣkarāyeyāthām puṣkarāyedhvam
Thirdpuṣkarāyeta puṣkarāyeyātām puṣkarāyeran


Imperative

MiddleSingularDualPlural
Firstpuṣkarāyai puṣkarāyāvahai puṣkarāyāmahai
Secondpuṣkarāyasva puṣkarāyethām puṣkarāyadhvam
Thirdpuṣkarāyatām puṣkarāyetām puṣkarāyantām


Future

ActiveSingularDualPlural
Firstpuṣkarāyiṣyāmi puṣkarāyiṣyāvaḥ puṣkarāyiṣyāmaḥ
Secondpuṣkarāyiṣyasi puṣkarāyiṣyathaḥ puṣkarāyiṣyatha
Thirdpuṣkarāyiṣyati puṣkarāyiṣyataḥ puṣkarāyiṣyanti


MiddleSingularDualPlural
Firstpuṣkarāyiṣye puṣkarāyiṣyāvahe puṣkarāyiṣyāmahe
Secondpuṣkarāyiṣyase puṣkarāyiṣyethe puṣkarāyiṣyadhve
Thirdpuṣkarāyiṣyate puṣkarāyiṣyete puṣkarāyiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpuṣkarāyitāsmi puṣkarāyitāsvaḥ puṣkarāyitāsmaḥ
Secondpuṣkarāyitāsi puṣkarāyitāsthaḥ puṣkarāyitāstha
Thirdpuṣkarāyitā puṣkarāyitārau puṣkarāyitāraḥ

Participles

Past Passive Participle
puṣkarita m. n. puṣkaritā f.

Past Active Participle
puṣkaritavat m. n. puṣkaritavatī f.

Present Middle Participle
puṣkarāyamāṇa m. n. puṣkarāyamāṇā f.

Future Active Participle
puṣkarāyiṣyat m. n. puṣkarāyiṣyantī f.

Future Middle Participle
puṣkarāyiṣyamāṇa m. n. puṣkarāyiṣyamāṇā f.

Future Passive Participle
puṣkarāyitavya m. n. puṣkarāyitavyā f.

Indeclinable forms

Infinitive
puṣkarāyitum

Absolutive
puṣkarāyitvā

Periphrastic Perfect
puṣkarāyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria