Declension table of ?puṣkarāyiṣyat

Deva

MasculineSingularDualPlural
Nominativepuṣkarāyiṣyan puṣkarāyiṣyantau puṣkarāyiṣyantaḥ
Vocativepuṣkarāyiṣyan puṣkarāyiṣyantau puṣkarāyiṣyantaḥ
Accusativepuṣkarāyiṣyantam puṣkarāyiṣyantau puṣkarāyiṣyataḥ
Instrumentalpuṣkarāyiṣyatā puṣkarāyiṣyadbhyām puṣkarāyiṣyadbhiḥ
Dativepuṣkarāyiṣyate puṣkarāyiṣyadbhyām puṣkarāyiṣyadbhyaḥ
Ablativepuṣkarāyiṣyataḥ puṣkarāyiṣyadbhyām puṣkarāyiṣyadbhyaḥ
Genitivepuṣkarāyiṣyataḥ puṣkarāyiṣyatoḥ puṣkarāyiṣyatām
Locativepuṣkarāyiṣyati puṣkarāyiṣyatoḥ puṣkarāyiṣyatsu

Compound puṣkarāyiṣyat -

Adverb -puṣkarāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria