Declension table of ?puṣkarāyitavya

Deva

MasculineSingularDualPlural
Nominativepuṣkarāyitavyaḥ puṣkarāyitavyau puṣkarāyitavyāḥ
Vocativepuṣkarāyitavya puṣkarāyitavyau puṣkarāyitavyāḥ
Accusativepuṣkarāyitavyam puṣkarāyitavyau puṣkarāyitavyān
Instrumentalpuṣkarāyitavyena puṣkarāyitavyābhyām puṣkarāyitavyaiḥ puṣkarāyitavyebhiḥ
Dativepuṣkarāyitavyāya puṣkarāyitavyābhyām puṣkarāyitavyebhyaḥ
Ablativepuṣkarāyitavyāt puṣkarāyitavyābhyām puṣkarāyitavyebhyaḥ
Genitivepuṣkarāyitavyasya puṣkarāyitavyayoḥ puṣkarāyitavyānām
Locativepuṣkarāyitavye puṣkarāyitavyayoḥ puṣkarāyitavyeṣu

Compound puṣkarāyitavya -

Adverb -puṣkarāyitavyam -puṣkarāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria