Declension table of ?puṣkarāyitavyā

Deva

FeminineSingularDualPlural
Nominativepuṣkarāyitavyā puṣkarāyitavye puṣkarāyitavyāḥ
Vocativepuṣkarāyitavye puṣkarāyitavye puṣkarāyitavyāḥ
Accusativepuṣkarāyitavyām puṣkarāyitavye puṣkarāyitavyāḥ
Instrumentalpuṣkarāyitavyayā puṣkarāyitavyābhyām puṣkarāyitavyābhiḥ
Dativepuṣkarāyitavyāyai puṣkarāyitavyābhyām puṣkarāyitavyābhyaḥ
Ablativepuṣkarāyitavyāyāḥ puṣkarāyitavyābhyām puṣkarāyitavyābhyaḥ
Genitivepuṣkarāyitavyāyāḥ puṣkarāyitavyayoḥ puṣkarāyitavyānām
Locativepuṣkarāyitavyāyām puṣkarāyitavyayoḥ puṣkarāyitavyāsu

Adverb -puṣkarāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria