Declension table of ?puṣkaritavat

Deva

MasculineSingularDualPlural
Nominativepuṣkaritavān puṣkaritavantau puṣkaritavantaḥ
Vocativepuṣkaritavan puṣkaritavantau puṣkaritavantaḥ
Accusativepuṣkaritavantam puṣkaritavantau puṣkaritavataḥ
Instrumentalpuṣkaritavatā puṣkaritavadbhyām puṣkaritavadbhiḥ
Dativepuṣkaritavate puṣkaritavadbhyām puṣkaritavadbhyaḥ
Ablativepuṣkaritavataḥ puṣkaritavadbhyām puṣkaritavadbhyaḥ
Genitivepuṣkaritavataḥ puṣkaritavatoḥ puṣkaritavatām
Locativepuṣkaritavati puṣkaritavatoḥ puṣkaritavatsu

Compound puṣkaritavat -

Adverb -puṣkaritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria