Declension table of ?puṣkarita

Deva

MasculineSingularDualPlural
Nominativepuṣkaritaḥ puṣkaritau puṣkaritāḥ
Vocativepuṣkarita puṣkaritau puṣkaritāḥ
Accusativepuṣkaritam puṣkaritau puṣkaritān
Instrumentalpuṣkaritena puṣkaritābhyām puṣkaritaiḥ puṣkaritebhiḥ
Dativepuṣkaritāya puṣkaritābhyām puṣkaritebhyaḥ
Ablativepuṣkaritāt puṣkaritābhyām puṣkaritebhyaḥ
Genitivepuṣkaritasya puṣkaritayoḥ puṣkaritānām
Locativepuṣkarite puṣkaritayoḥ puṣkariteṣu

Compound puṣkarita -

Adverb -puṣkaritam -puṣkaritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria